Skip to main content

CC Madhya 22.128

Bengali

সাধুসঙ্গ, নামকীর্তন, ভাগবতশ্রবণ ।
মথুরাবাস, শ্রীমূর্তির শ্রদ্ধায় সেবন ॥ ১২৮ ॥

Text

sādhu-saṅga, nāma-kīrtana, bhāgavata-śravaṇa
mathurā-vāsa, śrī-mūrtira śraddhāya sevana

Synonyms

sādhu-saṅga — association with devotees; nāma-kīrtana — chanting the holy name; bhāgavata-śravaṇa — hearing Śrīmad-Bhāgavatam; mathurā-vāsa — living at Mathurā; śrī-mūrtira śraddhāya sevana — worshiping the Deity with faith and veneration.

Translation

“One should associate with devotees, chant the holy name of the Lord, hear Śrīmad-Bhāgavatam, reside at Mathurā and worship the Deity with faith and veneration.