Skip to main content

CC Madhya 20.327

Bengali

ব্রহ্মসাবর্ণ্যে ‘বিষ্বক্‌সেন’, ‘ধর্মসেতু’ ধর্মসাবর্ণ্যে ।
রুদ্রসাবর্ণ্যে ‘সুধামা’, ‘যোগেশ্বর’ দেবসাবর্ণ্যে ॥ ৩২৭ ॥

Text

brahma-sāvarṇye ‘viṣvaksena’, ‘dharmasetu’ dharma-sāvarṇye
rudra-sāvarṇye ‘sudhāmā’, ‘yogeśvara’ deva-sāvarṇye

Synonyms

brahma-sāvarṇye — in the Brahma-sāvarṇya-manvantara; viṣvaksena — the avatāra named Viṣvaksena; dharmasetu — the avatāra named Dharmasetu; dharma-sāvarṇye — in the Dharma-sāvarṇya-manvantara; rudra-sāvarṇye — in the Rudra-sāvarṇya-manvantara; sudhāmā — the avatāra named Sudhāmā; yogeśvara — the avatāra named Yogeśvara; deva-sāvarṇye — in the Deva-sāvarṇya-manvantara.

Translation

“In the Brahma-sāvarṇya-manvantara, the avatāra is named Viṣvaksena, and in the Dharma-sāvarṇya, he is named Dharmasetu. In the Rudra-sāvarṇya he is named Sudhāmā, and in the Deva-sāvarṇya, he is named Yogeśvara.