Skip to main content

CC Madhya 20.326

Bengali

রৈবতে ‘বৈকুণ্ঠ’, চাক্ষুষে ‘অজিত’, বৈবস্বতে ‘বামন’ ।
সাবর্ণ্যে ‘সার্বভৌম’, দক্ষসাবর্ণ্যে ‘ঋষভ’ গণন ॥ ৩২৬ ॥

Text

raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana

Synonyms

raivate — in the Raivata-manvantara; vaikuṇṭha — the avatāra named Vaikuṇṭha; cākṣuṣe — in the Cākṣuṣa-manvantara; ajita — the avatāra named Ajita; vaivasvate — in the Vaivasvata-manvantara; vāmana — the avatāra named Vāmana; sāvarṇye — in the Sāvarṇya-manvantara; sārvabhauma — the avatāra named Sārvabhauma; dakṣa-sāvarṇye — in the Dakṣa-sāvarṇya-manvantara; ṛṣabha — the avatāra named Ṛṣabha; gaṇana — named.

Translation

“In the Raivata-manvantara, the avatāra is named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, He is named Ajita. In the Vaivasvata-manvantara, He is named Vāmana, and in the Sāvarṇya-manvantara, He is named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he is named Ṛṣabha.