Skip to main content

CC Madhya 20.240

Bengali

‘স্বয়ং ভগবান্’, আর ‘লীলা-পুরুষোত্তম’ ।
এই দুই নাম ধরে ব্রজেন্দ্রনন্দন ॥ ২৪০ ॥

Text

‘svayaṁ bhagavān’, āra ‘līlā-puruṣottama’
ei dui nāma dhare vrajendra-nandana

Synonyms

svayam bhagavān — the Supreme Personality of Godhead; āra — and; līlā-puruṣottama — the Lord Puruṣottama of pastimes; ei dui — these two; nāma — names; dhare — takes; vrajendra-nandana — Kṛṣṇa, the son of Nanda Mahārāja.

Translation

“Kṛṣṇa, the original Supreme Personality of Godhead, indicated as the son of Mahārāja Nanda, has two names. One is svayaṁ bhagavān, and the other is līlā-puruṣottama.