Skip to main content

CC Madhya 19.77

Bengali

সগণে প্রভুরে ভট্ট নৌকাতে চড়াঞা ।
ভিক্ষা দিতে নিজ-ঘরে চলিলা লঞা ॥ ৭৭ ॥

Text

sagaṇe prabhure bhaṭṭa naukāte caḍāñā
bhikṣā dite nija-ghare calilā lañā

Synonyms

sa-gaṇe — with His associates; prabhure — Śrī Caitanya Mahāprabhu; bhaṭṭa — Vallabha Bhaṭṭācārya; naukāte — a boat; caḍāñā — putting aboard; bhikṣā dite — to offer lunch; nija-ghare — to his own place; calilā — departed; lañā — taking.

Translation

Vallabha Bhaṭṭācārya then put Śrī Caitanya Mahāprabhu and His associates aboard a boat and took them to his own place to offer them lunch.