Skip to main content

CC Madhya 19.70

Bengali

দুঁহার মুখে নিরন্তর কৃষ্ণনাম শুনি’ ।
ভট্ট কহে, প্রভুর কিছু ইঙ্গিত-ভঙ্গী জানি’ ॥ ৭০ ॥

Text

duṅhāra mukhe nirantara kṛṣṇa-nāma śuni’
bhaṭṭa kahe, prabhura kichu iṅgita-bhaṅgī jāni’

Synonyms

duṅhāra mukhe — in the mouths of both Rūpa Gosvāmī and his brother Vallabha; nirantara — continuously; kṛṣṇa-nāma śuni’ — hearing the chanting of the holy name of Kṛṣṇa; bhaṭṭa kahe — Vallabha Bhaṭṭācārya said; prabhura — of Lord Śrī Caitanya Mahāprabhu; kichu — some; iṅgita — indications; bhaṅgī — hints; jāni’ — understanding.

Translation

Hearing the holy name constantly vibrated by the two brothers, Vallabha Bhaṭṭācārya could understand the hints of Śrī Caitanya Mahāprabhu.