Skip to main content

CC Madhya 19.68

Bengali

ভট্টের বিস্ময় হৈল, প্রভুর হর্ষ মন ।
ভট্টেরে কহিলা প্রভু তাঁর বিবরণ ॥ ৬৮ ॥

Text

bhaṭṭera vismaya haila, prabhura harṣa mana
bhaṭṭere kahilā prabhu tāṅra vivaraṇa

Synonyms

bhaṭṭera — of Vallabha Bhaṭṭācārya; vismaya haila — there was surprise; prabhura — of Śrī Caitanya Mahāprabhu; harṣa — very happy; mana — the mind; bhaṭṭere kahilā — said to Vallabha Bhaṭṭācārya; prabhu — Śrī Caitanya Mahāprabhu; tāṅra vivaraṇa — description of Rūpa Gosvāmī.

Translation

Vallabha Bhaṭṭācārya was very much surprised at this. Śrī Caitanya Mahāprabhu, however, was very pleased, and He therefore spoke to him this description of Rūpa Gosvāmī.