Skip to main content

CC Madhya 19.60

Bengali

ত্রিবেণী-উপর প্রভুর বাসা-ঘর স্থান ।
দুই ভাই বাসা কৈল প্রভু-সন্নিধান ॥ ৬০ ॥

Text

triveṇī-upara prabhura vāsā-ghara sthāna
dui bhāi vāsā kaila prabhu-sannidhāna

Synonyms

triveṇī-upara — on the bank of the confluence of the Yamunā and the Ganges; prabhura — of Śrī Caitanya Mahāprabhu; vāsā-ghara — of the residential house; sthāna — the place; dui bhāi — the two brothers; vāsā kaila — resided; prabhu-sannidhāna — near Śrī Caitanya Mahāprabhu.

Translation

Śrī Caitanya Mahāprabhu selected His residence beside the confluence of the Ganges and the Yamunā, a place called Triveṇī. The two brothers — Rūpa Gosvāmī and Śrī Vallabha — selected their residence near the Lord’s.