Skip to main content

CC Madhya 17.224

Bengali

ভট্টাচার্য, সেই বিপ্র ‘কৃষ্ণনাম’ গায় ।
নাচিতে নাচিতে পথে প্রভু চলি’ যায় ॥ ২২৪ ॥

Text

bhaṭṭācārya, sei vipra ‘kṛṣṇa-nāma’ gāya
nācite nācite pathe prabhu cali’ yāya

Synonyms

bhaṭṭācārya — the Bhaṭṭācārya; sei vipra — that brāhmaṇa; kṛṣṇa-nāma gāya — chant the holy name of Kṛṣṇa; nācite nācite — dancing and dancing; pathe — on the road; prabhu — Śrī Caitanya Mahāprabhu; cali’ yāya — goes forward.

Translation

Being thus ordered by the Lord, both Balabhadra Bhaṭṭācārya and the brāhmaṇa began to chant the holy name of Kṛṣṇa. Then the Lord, dancing and dancing, proceeded along the path.