Skip to main content

CC Madhya 17.219

Bengali

প্রভুরে মূর্ছিত দেখি’ সেই ত ব্রাহ্মণ ।
ভট্টাচার্য-সঙ্গে করে প্রভুর সন্তর্পণ ॥ ২১৯ ॥

Text

prabhure mūrcchita dekhi’ sei ta brāhmaṇa
bhaṭṭācārya-saṅge kare prabhura santarpaṇa

Synonyms

prabhure — Śrī Caitanya Mahāprabhu; mūrcchita — unconscious; dekhi’ — seeing; sei ta brāhmaṇa — indeed that brāhmaṇa; bhaṭṭācārya-saṅge — with the Bhaṭṭācārya; kare — does; prabhura — of Śrī Caitanya Mahāprabhu; santarpaṇa — taking care.

Translation

When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him.