Skip to main content

CC Madhya 17.150

Bengali

যমুনা দেখিয়া প্রেমে পড়ে ঝাঁপ দিয়া ।
আস্তে-ব্যস্তে ভট্টাচার্য উঠায় ধরিয়া ॥ ১৫০ ॥

Text

yamunā dekhiyā preme paḍe jhāṅpa diyā
āste-vyaste bhaṭṭācārya uṭhāya dhariyā

Synonyms

yamunā — the river Yamunā; dekhiyā — seeing; preme — in ecstatic love; paḍe — falls down; jhāṅpa diyā — jumping; āste-vyaste — in great haste; bhaṭṭācārya — Balabhadra Bhaṭṭācārya; uṭhāya — raises; dhariyā — catching.

Translation

As soon as Śrī Caitanya Mahāprabhu saw the river Yamunā, He threw Himself into it. Balabhadra Bhaṭṭācārya hastily caught the Lord and very carefully raised Him up again.