Skip to main content

CC Madhya 16.99

Bengali

প্রসাদ ভোজন করি’ তথায় রহিলা ।
প্রাতঃকালে চলি’ প্রভু ‘ভুবনেশ্বর’ আইলা ॥ ৯৯ ॥

Text

prasāda bhojana kari’ tathāya rahilā
prātaḥ-kāle cali’ prabhu ‘bhuvaneśvara’ āilā

Synonyms

prasāda bhojana kari’ — after taking the prasādam; tathāya rahilā — He stayed there; prātaḥ-kāle — early in the morning; cali’ — walking; prabhu — Śrī Caitanya Mahāprabhu; bhuvaneśvara āilā — reached the place known as Bhuvaneśvara.

Translation

After taking prasādam, Śrī Caitanya Mahāprabhu remained there for the night. Early in the morning He began walking, and finally He reached Bhuvaneśvara.