Skip to main content

CC Madhya 16.87

Bengali

তবে প্রভু সার্বভৌম-রামানন্দ-স্থানে ।
আলিঙ্গন করি’ কহে মধুর বচনে ॥ ৮৭ ॥

Text

tabe prabhu sārvabhauma-rāmānanda-sthāne
āliṅgana kari’ kahe madhura vacane

Synonyms

tabe — then; prabhu — Śrī Caitanya Mahāprabhu; sārvabhauma-rāmānanda-sthāne — before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya; āliṅgana kari’ — embracing; kahe — says; madhura vacane — sweet words.

Translation

Then Śrī Caitanya Mahāprabhu placed a proposal before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya. He embraced them and spoke sweet words.