Skip to main content

CC Madhya 16.55

Bengali

আচার্য-গোসাঞি প্ৰভুর কৈল নিমন্ত্রণ ।
তার মধ্যে কৈল যৈছে ঝড়-বরিষণ ॥ ৫৫ ॥

Text

ācārya-gosāñi prabhura kaila nimantraṇa
tāra madhye kaila yaiche jhaḍa-variṣaṇa

Synonyms

ācārya-gosāñi — Advaita Ācārya; prabhura — of Śrī Caitanya Mahāprabhu; kaila — made; nimantraṇa — invitation; tāra madhye — within that episode; kaila — occurred; yaiche — just as; jhaḍa-variṣaṇa — rainstorm.

Translation

Advaita Ācārya then extended an invitation to Śrī Caitanya Mahāprabhu, and there was a great rainstorm connected with that incident.