Skip to main content

CC Madhya 16.27

Bengali

ভক্ষ্য দিয়া করেন সবার সর্বত্র পালনে ।
পরম আনন্দে যান প্রভুর দরশনে ॥ ২৭ ॥

Text

bhakṣya diyā karena sabāra sarvatra pālane
parama ānande yāna prabhura daraśane

Synonyms

bhakṣya diyā — supplying food; karena — he does; sabāra — of everyone; sarvatra — everywhere; pālane — maintenance; parama ānande — in great pleasure; yāna — he goes; prabhura daraśane — to see Śrī Caitanya Mahāprabhu.

Translation

Śivānanda Sena also supplied food to all the devotees and took care of them along the way. In this way, feeling great happiness, he went to see Śrī Caitanya Mahāprabhu at Jagannātha Purī.