Skip to main content

CC Madhya 16.242

Bengali

এত কহি’ মহাপ্রভু তাঁরে বিদায় দিল ।
ঘরে আসি’ মহাপ্ৰভুর শিক্ষা আচরিল ॥ ২৪২ ॥

Text

eta kahi’ mahāprabhu tāṅre vidāya dila
ghare āsi’ mahāprabhura śikṣā ācarila

Synonyms

eta kahi’ — saying this; mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅre — unto Raghunātha dāsa; vidāya dila — bade farewell; ghare āsi’ — returning home; mahāprabhura — of Śrī Caitanya Mahāprabhu; śikṣā — the instruction; ācarila — practiced.

Translation

In this way, Śrī Caitanya Mahāprabhu bade farewell to Raghunātha dāsa, who returned home and did exactly what the Lord told him.