Skip to main content

CC Madhya 16.236

Bengali

সর্বজ্ঞ গৌরাঙ্গপ্রভু জানি’ তাঁর মন ।
শিক্ষা-রূপে কহে তাঁরে আশ্বাস-বচন ॥ ২৩৬ ॥

Text

sarvajña gaurāṅga-prabhu jāni’ tāṅra mana
śikṣā-rūpe kahe tāṅre āśvāsa-vacana

Synonyms

sarva-jña — omniscient; gaurāṅga-prabhu — Śrī Caitanya Mahāprabhu; jāni’ — knowing; tāṅra — his; mana — mind; śikṣā-rūpe — as an instruction; kahe — says; tāṅre — unto Raghunātha dāsa; āśvāsa-vacana — words of assurance.

Translation

Since Śrī Caitanya Mahāprabhu was omniscient, He could understand Raghunātha dāsa’s mind. The Lord therefore instructed him with the following reassuring words.