Skip to main content

CC Madhya 16.234

Bengali

সাত দিন শান্তিপুরে প্রভু-সঙ্গে রহে ।
রাত্রি-দিবসে এই মনঃকথা কহে ॥ ২৩৪ ॥

Text

sāta dina śāntipure prabhu-saṅge rahe
rātri-divase ei manaḥ-kathā kahe

Synonyms

sāta dina — for seven days; śāntipure — at Śāntipura; prabhu-saṅge — in the association of Śrī Caitanya Mahāprabhu; rahe — stayed; rātri-divase — both day and night; ei — these; manaḥ-kathā — words in his mind; kahe — says.

Translation

For seven days Raghunātha dāsa associated with Śrī Caitanya Mahāprabhu in Śāntipura. During those days and nights, he had the following thoughts.