Skip to main content

CC Madhya 16.21

Bengali

সে বৎসর প্রভু দেখিতে সব ঠাকুরাণী ।
চলিলা আচার্য-সঙ্গে অচ্যুত-জননী ॥ ২১ ॥

Text

se vatsara prabhu dekhite saba ṭhākurāṇī
calilā ācārya-saṅge acyuta-jananī

Synonyms

se vatsara — that year; prabhu — Śrī Caitanya Mahāprabhu; dekhite — to see; saba ṭhākurāṇī — all the wives of the devotees; calilā — went; ācārya-saṅge — with Advaita Ācārya; acyuta-jananī — the mother of Acyutānanda.

Translation

That year all the devotees’ wives [ṭhākurāṇīs] also went to see Śrī Caitanya Mahāprabhu. Sītādevī, the mother of Acyutānanda, went with Advaita Ācārya.