Skip to main content

CC Madhya 16.143

Bengali

পণ্ডিতে লঞা যাইতে সার্বভৌমে আজ্ঞা দিলা ।
ভট্টাচার্য কহে, — “উঠ, ঐছে প্রভুর লীলা ॥ ১৪৩ ॥

Text

paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe, — “uṭha, aiche prabhura līlā

Synonyms

paṇḍite lañā — taking the Paṇḍita; yāite — to go; sārvabhaume — unto Sārvabhauma Bhaṭṭācārya; ājñā dilā — gave an order; bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya said; uṭha — please get up; aiche — such; prabhura līlā — the way of the Lord’s pastimes.

Translation

Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita, “Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.