Skip to main content

CC Madhya 16.101

Bengali

রামানন্দ-রায় সব-গণে নিমন্ত্রিল ।
বাহির উদ্যানে আসি’ প্রভু বাসা কৈল ॥ ১০১ ॥

Text

rāmānanda-rāya saba-gaṇe nimantrila
bāhira udyāne āsi’ prabhu vāsā kaila

Synonyms

rāmānanda-rāya — Rāmānanda Rāya; saba-gaṇe — all the followers of Śrī Caitanya Mahāprabhu; nimantrila — invited; bāhira udyāne — in an outside garden; āsi’ — coming; prabhu — Śrī Caitanya Mahāprabhu; vāsā kaila — made His resting place.

Translation

Rāmānanda Rāya invited all the others for their meals, and Śrī Caitanya Mahāprabhu made His resting place in a garden outside the temple.