Skip to main content

CC Madhya 15.285

Bengali

অপরাধ’ নাহি, সদা লও কৃষ্ণনাম ।
এত বলি’ প্রভু আইলা সার্বভৌম-স্থান ॥ ২৮৫ ॥

Text

aparādha’ nāhi, sadā lao kṛṣṇa-nāma
eta bali’ prabhu āilā sārvabhauma-sthāna

Synonyms

aparādha’ nāhi — do not commit offenses; sadā — always; lao — chant; kṛṣṇa-nāma — the Hare Kṛṣṇa mahā-mantra; eta bali’ — saying this; prabhu — Śrī Caitanya Mahāprabhu; āilā — came; sārvabhauma-sthāna — to the place of Sārvabhauma Bhaṭṭācārya.

Translation

“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.