Skip to main content

CC Madhya 15.200

Bengali

‘ষাঠির মাতা’ নাম, ভট্টাচার্যের গৃহিণী ।
প্রভুর মহাভক্ত তেঁহো, স্নেহেতে জননী ॥ ২০০ ॥

Text

‘ṣāṭhīra mātā’ nāma, bhaṭṭācāryera gṛhiṇī
prabhura mahā-bhakta teṅho, snehete jananī

Synonyms

ṣāṭhīra mātā — the mother of Ṣāṭhī; nāma — named; bhaṭṭācāryera gṛhiṇī — the wife of Sārvabhauma Bhaṭṭācārya; prabhura — of Śrī Caitanya Mahāprabhu; mahā-bhakta — a great devotee; teṅho — she; snehete — in affection; jananī — just like a mother.

Translation

Sārvabhauma Bhaṭṭācārya’s wife was known as Ṣāṭhīra Mātā, the mother of Ṣāṭhī. She was a great devotee of Śrī Caitanya Mahāprabhu, and she was affectionate like a mother.