Skip to main content

CC Madhya 15.191

Bengali

তবে সার্বভৌম প্রভুর চরণে ধরিয়া ।
‘দশদিন ভিক্ষা কর’ কহে বিনতি করিয়া ॥ ১৯১ ॥

Text

tabe sārvabhauma prabhura caraṇe dhariyā
‘daśa-dina bhikṣā kara’ kahe vinati kariyā

Synonyms

tabe — thereafter; sārvabhauma — Sārvabhauma Bhaṭṭācārya; prabhura — of Lord Śrī Caitanya Mahāprabhu; caraṇe dhariyā — catching the lotus feet; daśa-dina — for ten days; bhikṣā kara — accept lunch; kahe — says; vinati kariyā — with great submission.

Translation

Sārvabhauma Bhaṭṭācārya then caught hold of the Lord’s lotus feet and submissively begged, “Please accept lunch for at least ten days.”