Skip to main content

CC Madhya 14.71

Bengali

কভু অদ্বৈতে নাচায়, কভু নিত্যানন্দে ।
কভু হরিদাসে নাচায়, কভু অচ্যুতানন্দে ॥ ৭১ ॥

Text

kabhu advaite nācāya, kabhu nityānande
kabhu haridāse nācāya, kabhu acyutānande

Synonyms

kabhu — sometimes; advaite — Advaita Ācārya; nācāya — made dance; kabhu nityānande — sometimes Nityānanda Prabhu; kabhu haridāse nācāya — sometimes made Haridāsa Ṭhākura dance; kabhu — sometimes; acyutānande — Acyutānanda.

Translation

By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda Prabhu, Haridāsa Ṭhākura and Acyutānanda to dance.