Skip to main content

CC Madhya 14.220

Bengali

পরম পুরুষোত্তম স্বয়ং ভগবান্ ।
কৃষ্ণ যাহাঁ ধনী তাহাঁ বৃন্দাবন-ধাম ॥ ২২০ ॥

Text

parama puruṣottama svayaṁ bhagavān
kṛṣṇa yāhāṅ dhanī tāhāṅ vṛndāvana-dhāma

Synonyms

parama puruṣa-uttama — the Supreme Personality of Godhead; svayam bhagavān — personally the Lord; kṛṣṇa — Lord Kṛṣṇa; yāhāṅ — where; dhanī — actually opulent; tāhāṅ — there; vṛndāvana-dhāma — Vṛndāvana-dhāma.

Translation

“Śrī Kṛṣṇa is the Supreme Personality of Godhead, full of all opulences, and His complete opulences are exhibited only in Vṛndāvana-dhāma.