Skip to main content

CC Madhya 13.7

Bengali

অদ্বৈত, নিতাই আদি সঙ্গে ভক্তগণ ।
সুখে মহাপ্রভু দেখে ঈশ্বর-গমন ॥ ৭ ॥

Text

advaita, nitāi ādi saṅge bhakta-gaṇa
sukhe mahāprabhu dekhe īśvara-gamana

Synonyms

advaita — Advaita Ācārya; nitāi — Lord Nityānanda Prabhu; ādi — headed by; saṅge — with; bhakta-gaṇa — devotees; sukhe — in great happiness; mahāprabhu — Śrī Caitanya Mahāprabhu; dekhe — sees; īśvara-gamana — how the Lord is starting.

Translation

Śrī Caitanya Mahāprabhu and His prominent devotees — Advaita Ācārya, Nityānanda Prabhu and others — were very happy to observe how Lord Jagannātha began the Ratha-yātrā.