Skip to main content

CC Madhya 13.2

Bengali

জয় জয় শ্রীকৃষ্ণচৈতন্য নিত্যানন্দ ।
জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥ ২ ॥

Text

jaya jaya śrī-kṛṣṇa-caitanya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Synonyms

jaya jaya — all glories; śrī-kṛṣṇa-caitanya — to Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; nityānanda — to Nityānanda Prabhu; jaya — all glories; advaita-candra — to Advaita Ācārya; jaya — all glories; gaura-bhakta-vṛnda — to the devotees of Lord Caitanya Mahāprabhu.

Translation

All glories to Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda! All glories to Advaitacandra! And all glories to the devotees of Lord Śrī Caitanya Mahāprabhu!