Skip to main content

CC Madhya 12.72

Bengali

প্রথমেই কাশীমিশ্রে প্রভু বোলাইল ।
পড়িছা-পাত্র, সার্বভৌমে বোলাঞা আনিল ॥ ৭২ ॥

Text

prathamei kāśī-miśre prabhu bolāila
paḍichā-pātra, sārvabhaume bolāñā ānila

Synonyms

prathamei — in the beginning; kāśī-miśre — Kāśī Miśra; prabhu — Śrī Caitanya Mahāprabhu; bolāila — called for; paḍichā-pātra — the superintendent of the temple; sārvabhaume — Sārvabhauma Bhaṭṭācārya; bolāñā — calling; ānila — brought.

Translation

Śrī Caitanya Mahāprabhu first of all called for Kāśī Miśra, then for the superintendent of the temple, then for Sārvabhauma Bhaṭṭācārya.