Skip to main content

CC Madhya 12.129

Bengali

পুনঃ আসি’ প্রভু পায় করিল বিনয় ।
‘অজ্ঞ-অপরাধ’ ক্ষমা করিতে যুয়ায় ॥ ১২৯ ॥

Text

punaḥ āsi’ prabhu pāya karila vinaya
‘ajña-aparādha’ kṣamā karite yuyāya

Synonyms

punaḥ āsi’ — again coming back; prabhu pāya — at the lotus feet of the Lord; karila vinaya — made a submission; ajña-aparādha — offense by innocent person; kṣamā karite — to be excused; yuyāya — deserves.

Translation

After Svarūpa Dāmodara Gosvāmī returned within the temple, he requested Śrī Caitanya Mahāprabhu to excuse that innocent person.