Skip to main content

CC Madhya 11.61

Bengali

রাজারে প্রবোধিয়া ভট্ট গেলা নিজালয় ।
স্নানযাত্রা-দিনে প্রভুর আনন্দ হৃদয় ॥ ৬১ ॥

Text

rājāre prabodhiyā bhaṭṭa gelā nijālaya
snāna-yātrā-dine prabhura ānanda hṛdaya

Synonyms

rājāre — the King; prabodhiyā — encouraging; bhaṭṭa — Sārvabhauma Bhaṭṭācārya; gelā — departed; nija-ālaya — to his own home; snāna-yātrā-dine — on the day of the bathing ceremony of Lord Jagannātha; prabhura — of Śrī Caitanya Mahāprabhu; ānanda — full of happiness; hṛdaya — heart.

Translation

After thus encouraging the King, Sārvabhauma Bhaṭṭācārya returned home. On the day of Lord Jagannātha’s bathing ceremony, Śrī Caitanya Mahāprabhu was very happy at heart.