Skip to main content

CC Madhya 11.41

Bengali

ক্ষেত্রে আসি’ রাজা সার্বভৌমে বোলাইলা ।
সার্বভৌমে নমস্করি’ তাঁহারে পুছিলা ॥ ৪১ ॥

Text

kṣetre āsi’ rājā sārvabhaume bolāilā
sārvabhaume namaskari’ tāṅhāre puchilā

Synonyms

kṣetre — to Jagannātha Purī; āsi’ — coming; rājā — the King; sārvabhaume — for Sārvabhauma Bhaṭṭācārya; bolāilā — called; sārvabhaume — unto Sārvabhauma Bhaṭṭācārya; namaskari’ — offering obeisances; tāṅhāre puchilā — he asked him.

Translation

When King Pratāparudra returned to Jagannātha Purī, he called for Sārvabhauma Bhaṭṭācārya. When the Bhaṭṭācārya went to see the King, the King offered him respects and made the following inquiries.