Skip to main content

CC Madhya 11.185

Bengali

মহাপ্রভু আইলা তবে হরিদাস-মিলনে ।
হরিদাস করে প্রেমে নাম-সংকীর্তনে ॥ ১৮৫ ॥

Text

mahāprabhu āilā tabe haridāsa-milane
haridāsa kare preme nāma-saṅkīrtane

Synonyms

mahāprabhu — Śrī Caitanya Mahāprabhu; āilā — came; tabe — thereafter; haridāsa-milane — to meet Ṭhākura Haridāsa; haridāsa — Ṭhākura Haridāsa; kare — does; preme — in ecstatic love; nāma- saṅkīrtane — chanting of the holy name.

Translation

After this, Śrī Caitanya Mahāprabhu went to meet Haridāsa Ṭhākura, and He saw him engaged in chanting the mahā-mantra with ecstatic love. Haridāsa chanted, “Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.”