Skip to main content

CC Madhya 11.133

Bengali

ভট্টাচার্য, আচার্য তবে মহাপ্রভুর স্থানে ।
যথাযোগ্য মিলিলা সবাকার সনে ॥ ১৩৩ ॥

Text

bhaṭṭācārya, ācārya tabe mahāprabhura sthāne
yathā-yogya mililā sabākāra sane

Synonyms

bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; ācārya — Gopīnātha Ācārya; tabe — thereafter; mahāprabhura sthāne — at the place of Śrī Caitanya Mahāprabhu; yathā-yogya — as it is befitting; mililā — met; sabākāra sane — with all the Vaiṣṇavas assembled there.

Translation

After this, Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya met all the Vaiṣṇavas at the place of Śrī Caitanya Mahāprabhu in a befitting manner.