Skip to main content

CC Madhya 11.124

Bengali

গোপীনাথাচার্য ভট্টাচার্য সার্বভৌম ।
দূরে রহি’ দেখে প্রভুর বৈষ্ণব-মিলন ॥ ১২৪ ॥

Text

gopīnāthācārya bhaṭṭācārya sārvabhauma
dūre rahi’ dekhe prabhura vaiṣṇava-milana

Synonyms

gopīnātha-ācārya — Gopīnātha Ācārya; bhaṭṭācārya sārvabhauma — Sārvabhauma Bhaṭṭācārya; dūre rahi’ — standing a little off; dekhe — see; prabhura — of Śrī Caitanya Mahāprabhu; vaiṣṇava-milana — meeting with the Vaiṣṇavas.

Translation

From a distant place, Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya watched the meeting of all the Vaiṣṇavas with Śrī Caitanya Mahāprabhu.