Skip to main content

CC Madhya 11.110

Bengali

ভট্ট কহে, — ভক্তগণ আইল জানিঞা ।
প্রভুর ইঙ্গিতে প্রসাদ যায় তাঁরা লঞা ॥ ১১০ ॥

Text

bhaṭṭa kahe, — bhakta-gaṇa āila jāniñā
prabhura iṅgite prasāda yāya tāṅrā lañā

Synonyms

bhaṭṭa kahe — Sārvabhauma Bhaṭṭācārya said; bhakta-gaṇa — all the devotees; āila — have come; jāniñā — knowing; prabhura — of Lord Śrī Caitanya Mahāprabhu; iṅgite — by the indication; prasāda — remnants of the food offered to Jagannātha; yāya — go; tāṅrā — all of them; lañā — taking.

Translation

Sārvabhauma Bhaṭṭācārya said, “Understanding that all the devotees have come, Lord Caitanya gave the sign, and therefore Vāṇīnātha and the others have brought such great quantities of mahā-prasādam.”