Skip to main content

CC Madhya 10.63

Bengali

প্রভু কহে, — ভট্টাচার্য, শুনহ ইঁহার চরিত ।
দক্ষিণ গিয়াছিল ইঁহ আমার সহিত ॥ ৬৩ ॥

Text

prabhu kahe, — bhaṭṭācārya, śunaha iṅhāra carita
dakṣiṇa giyāchila iṅha āmāra sahita

Synonyms

prabhu kahe — Śrī Caitanya Mahāprabhu said; bhaṭṭācārya — My dear Bhaṭṭācārya; śunaha — just hear; iṅhāra carita — his character; dakṣiṇa giyāchila — went to South India; iṅha — this man; āmāra sahita — with Me.

Translation

Śrī Caitanya Mahāprabhu said, “My dear Bhaṭṭācārya, just consider the character of this man who went with Me to South India.