Skip to main content

CC Madhya 10.62

Bengali

ভট্টাচার্য সব লোকে বিদায় করাইল ।
তবে প্রভু কালা-কৃষ্ণদাসে বোলাইল ॥ ৬২ ॥

Text

bhaṭṭācārya saba loke vidāya karāila
tabe prabhu kālā-kṛṣṇadāse bolāila

Synonyms

bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; saba loke — all persons; vidāya karāila — asked to leave; tabe — at that time; prabhu — Śrī Caitanya Mahāprabhu; kālā-kṛṣṇadāse — Kālā Kṛṣṇadāsa; bolāila — called for.

Translation

Sārvabhauma Bhaṭṭācārya then asked all the people to leave. Afterward, Śrī Caitanya Mahāprabhu called for Kālā Kṛṣṇadāsa, who had accompanied the Lord during His South Indian tour.