Skip to main content

CC Madhya 10.29

Bengali

আর দিন মহাপ্রভু ভট্টাচার্যের সঙ্গে ।
জগন্নাথ দরশন কৈল মহারঙ্গে ॥ ২৯ ॥

Text

āra dina mahāprabhu bhaṭṭācāryera saṅge
jagannātha daraśana kaila mahā-raṅge

Synonyms

āra dina — the next day; mahāprabhu — Śrī Caitanya Mahāprabhu; bhaṭṭācāryera saṅge — with Sārvabhauma Bhaṭṭācārya; jagannātha — of Lord Jagannātha; daraśana — visiting the temple; kaila — did; mahā-raṅge — with great enthusiasm.

Translation

The next day Śrī Caitanya Mahāprabhu arrived and went with Sārvabhauma Bhaṭṭācārya, with great enthusiasm, to see the temple of Lord Jagannātha.