Skip to main content

CC Madhya 10.190

Bengali

শ্রীরূপ-রঘুনাথ-পদে যার আশ ।
চৈতন্যচরিতামৃত কহে কৃষ্ণদাস ॥ ১৯০ ॥

Text

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa

Synonyms

śrī-rūpa — Śrīla Rūpa Gosvāmī; raghunātha — Śrīla Raghunātha dāsa Gosvāmī; pade — at the lotus feet; yāra — whose; āśa — expectation; caitanya-caritāmṛta — the book named Caitanya-caritāmṛta; kahe — describes; kṛṣṇadāsa — Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.

Translation

Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps.

Purport

Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Madhya-līlā, tenth chapter, describing the Lord’s meeting the Vaiṣṇavas upon His return to Jagannātha Purī from South India.