Skip to main content

CC Madhya 10.130

Bengali

আর দিন সার্বভৌম-আদি ভক্ত-সঙ্গে ।
বসিয়া আছেন মহাপ্রভু কৃষ্ণকথা-রঙ্গে ॥ ১৩০ ॥

Text

āra dina sārvabhauma-ādi bhakta-saṅge
vasiyā āchena mahāprabhu kṛṣṇa-kathā-raṅge

Synonyms

āra dina — the next day; sārvabhauma-ādi — headed by Sārvabhauma Bhaṭṭācārya; bhakta-saṅge — with the devotees; vasiyā āchena — was sitting; mahāprabhu — Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-raṅge — engaged in discussions of topics concerning Kṛṣṇa.

Translation

The next day Śrī Caitanya Mahāprabhu sat with all the devotees, headed by Sārvabhauma Bhaṭṭācārya, and they discussed the pastimes of Kṛṣṇa.