Skip to main content

CC Madhya 10.117

Bengali

অদ্বৈত-নিত্যানন্দের পরম প্রিয়তম ।
শ্রীবাসাদি ভক্তগণের হয় প্রাণ-সম ॥ ১১৭ ॥

Text

advaita-nityānandera parama priyatama
śrīvāsādi bhakta-gaṇera haya prāṇa-sama

Synonyms

advaita — of Advaita Ācārya; nityānandera — of Lord Nityānanda Prabhu; parama — very; priya-tama — dear; śrīvāsa-ādi — beginning with Śrīvāsa; bhakta-gaṇera — of the devotees; haya — is; prāṇa-sama — exactly like the life and soul.

Translation

Śrī Svarūpa Dāmodara was very dear to Advaita Ācārya and Nityānanda Prabhu, and he was the life and soul of all the devotees, headed by Śrīvāsa Ṭhākura.