Skip to main content

CC Madhya 1.93

Bengali

নিত্যানন্দ প্রভু মহাপ্রভু ভুলাইয়া ।
গঙ্গাতীরে লঞা আইলা ‘যমুনা’ বলিয়া ॥ ৯৩ ॥

Text

nityānanda prabhu mahāprabhu bhulāiyā
gaṅgā-tīre lañā āilā ‘yamunā’ baliyā

Synonyms

nityānanda prabhu — Lord Nityānanda Prabhu; mahāprabhu — Śrī Caitanya Mahāprabhu; bhulāiyā — bewildering; gaṅgā-tīre — on the bank of the Ganges; lañā — taking; āilā — brought; yamunā — the river Yamunā; baliyā — informing.

Translation

First of all, Lord Nityānanda bewildered Śrī Caitanya Mahāprabhu by bringing Him along the banks of the Ganges, saying that it was the river Yamunā.