Skip to main content

CC Madhya 1.49

Bengali

প্রভু-আজ্ঞায় ভক্তগণ প্রত্যব্দ আসিয়া ।
গুণ্ডিচা দেখিয়া যা’ন প্রভুরে মিলিয়া ॥ ৪৯ ॥

Text

prabhu-ājñāya bhakta-gaṇa pratyabda āsiyā
guṇḍicā dekhiyā yā’na prabhure miliyā

Synonyms

prabhu-ājñāya — upon the order of Lord Śrī Caitanya Mahāprabhu; bhakta-gaṇa — all the devotees; pratyabda — every year; āsiyā — coming there; guṇḍicā — the festival of Guṇḍicā-yātrā; dekhiyā — seeing; yā’na — return; prabhure — the Lord; miliyā — meeting.

Translation

Following the order of Śrī Caitanya Mahāprabhu, all the devotees used to visit Lord Caitanya Mahāprabhu every year. They would see the Guṇḍicā festival at Jagannātha Purī and then return home after four months.