Skip to main content

CC Antya 9.56

Text

se kahe — “vāṇīnātha nirbhaye laya kṛṣṇa-nāma
‘hare kṛṣṇa, hare kṛṣṇa’ kahe aviśrāma

Synonyms

se kahe — he replied; vāṇīnātha — Vāṇīnātha; nirbhaye — without fear; laya kṛṣṇa-nāma — was chanting the Hare Kṛṣṇa mahā-mantra; hare kṛṣṇa, hare kṛṣṇa — Hare Kṛṣṇa, Hare Kṛṣṇa; kahe aviśrāma — was chanting incessantly.

Translation

The messenger replied, “He was fearlessly, incessantly chanting the mahā-mantra — Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.