Skip to main content

CC Antya 7.85

Text

prabhu kahe, — “kṛṣṇa-nāmera bahu artha nā māni
‘śyāma-sundara’ ‘yaśodā-nandana,’ — ei-mātra jāni

Synonyms

prabhu kahe — Lord Śrī Caitanya Mahāprabhu replied; kṛṣṇa-nāmera — of the holy name of Kṛṣṇa; bahu artha — many meanings; māni — I do not accept; śyāma-sundara — Śyāmasundara; yaśodā-nandana — Yaśodānandana; ei-mātra — only this; jāni — I know.

Translation

Lord Śrī Caitanya Mahāprabhu replied, “I do not accept many different meanings for the holy name of Kṛṣṇa. I know only that Lord Kṛṣṇa is Śyāmasundara and Yaśodānandana. That’s all I know.