Skip to main content

CC Antya 7.100

Text

pratyaha vallabha-bhaṭṭa āise prabhu-sthāne
‘udgrāhādi’ prāya kare ācāryādi-sane

Synonyms

prati-aha — daily; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; āise — comes; prabhu-sthāne — to the place of Lord Śrī Caitanya Mahāprabhu; udgrāha-ādi prāya — unnecessary argument; kare — does; ācārya-ādi-sane — with Advaita Ācārya and others.

Translation

Every day, Vallabha Bhaṭṭa would come to the place of Śrī Caitanya Mahāprabhu to engage in unnecessary arguments with Advaita Ācārya and other great personalities, such as Svarūpa Dāmodara.