Skip to main content

CC Antya 6.145

Text

prabhu-ājñā lañā vaiṣṇavera ājñā la-ilā
rāghava-sahite nibhṛte yukti karilā

Synonyms

prabhu-ājñā — the order of Lord Nityānanda Prabhu; lañā — taking; vaiṣṇavera ājñā — the permission of all the Vaiṣṇavas; la-ilā — he took; rāghava-sahite — with Rāghava Paṇḍita; nibhṛte — in a solitary place; yukti karilā — he consulted.

Translation

After taking leave of Lord Nityānanda Prabhu and then all the other Vaiṣṇavas, Śrī Raghunātha dāsa consulted secretly with Rāghava Paṇḍita.