Skip to main content

CC Antya 6.1

Text

kṛpā-guṇair yaḥ kugṛhāndha-kūpād
uddhṛtya bhaṅgyā raghunātha-dāsam
nyasya svarūpe vidadhe ’ntar-aṅgaṁ
śrī-kṛṣṇa-caitanyam amuṁ prapadye

Synonyms

kṛpā-guṇaiḥ — by the ropes of causeless mercy; yaḥ — who; ku-gṛha — of contemptible family life; andha-kūpāt — from the blind well; uddhṛtya — having raised; bhaṅgyā — by a trick; raghunātha-dāsam — Raghunātha dāsa Gosvāmī; nyasya — giving over; svarūpe — to Svarūpa Dāmodara Gosvāmī; vidadhe — made; antaḥ-aṅgam — one of His personal associates; śrī-kṛṣṇa-caitanyam — unto Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; amum — unto Him; prapadye — I offer my obeisances.

Translation

With the ropes of His causeless mercy, Śrī Kṛṣṇa Caitanya Mahāprabhu employed a trick to deliver Raghunātha dāsa Gosvāmī from the blind well of contemptible family life. He made Raghunātha dāsa Gosvāmī one of His personal associates, placing him under the charge of Svarūpa Dāmodara Gosvāmī. I offer my obeisances unto Him.