Skip to main content

CC Antya 5.92

Text

bhagavān-ācārya-sane tāra paricaya
tāṅre mili’ tāṅra ghare karila ālaya

Synonyms

bhagavān-ācārya — the devotee of Lord Śrī Caitanya Mahāprabhu named Bhagavān Ācārya; sane — with; tāra paricaya — his acquaintance; tāṅre mili’ — meeting him; tāṅra ghare — at his place; karila ālaya — made residence.

Translation

The brāhmaṇa was acquainted with Bhagavān Ācārya, one of the devotees of Śrī Caitanya Mahāprabhu. Therefore after meeting him at Jagannātha Purī, the brāhmaṇa made his residence at Bhagavān Ācārya’s home.